ब्रह्मवैवर्तपुराणम्

तृतीयं गणपतिखण्डम् - द्विचत्वारिंशोऽध्यायः

गणेशपरशुरामसंवादः -


परशुराम उवाच
यास्याम्यन्तः पुरं भ्रातः प्रणामं कर्तुमीश्वरम् ।
प्रणम्य मातरं भक्त्या यास्यामि त्वरितं गृहम् ॥१॥
त्रिःसप्तकृत्वो निर्भूपां कृत्वा पृथ्वीं च लीलया ।
कार्तवीर्यः सुचन्द्रश्च हतो यस्य प्रसादतः ॥२॥
नानाविद्या यतो लब्ध्वा नानाशास्त्रं सुदुर्लभम् ।
तं गुरुं जगतां नाथं द्रष्टुमिच्छामि सांप्रतम् ॥३॥
सगुणं निर्गुणं चैव भक्तानुग्रहविग्रहम् ।
सत्यं सत्यस्वरूपं च ब्रह्मज्योतिः सनातनम् ॥४॥
स्वेच्छामयं दयासिन्धुं दीनबन्धुं मुनीश्वरम् ।
आत्मारामं पूर्णकामं व्यक्ताव्यक्तं परात्परम् ॥५॥
परापराणां स्रष्टारं पुरुहूतं पुरुष्टुतम् ।
पुराणं परमात्मानमीशानं त्वादिमव्ययम् ॥६॥
सर्वमङ्‌गलमाङ्‌गल्यं सर्वमङ्‌गलकारणम् ।
सर्वमङ्‌गलदं शान्तं सर्वैश्वर्यप्रदं वरम् ॥७॥
आशुतोषं प्रसन्नास्यं शरणागतवत्सलम् ।
भक्ताभयप्रदं भक्तवत्सलं समदर्शनम् ॥८॥
इत्थं परशुरामोऽस्थादुक्त्वा गणपतेः पुरः ।
वाचा मधुरया तत्र समुवाच गणेश्वरः ॥९॥
गणेश्वर उवाच
क्षणं तिष्ठ क्षणं तिष्ठ शृणु भ्रातरिदं वचः ।
रहःस्थलस्थितो नैव द्रष्टव्यः स्त्रीयुतः पुमान् ॥ १०॥
स्त्रीसंयुक्तं च पुरुषं यः पश्यति नराधमः ।
करोति रसभङ्‌गं वा कालसूत्रं व्रजेद्ध्रुवम् ॥ ११॥
तत्र तिष्ठति पापीयान्यावच्चन्द्रदिवाकरौ ।
विशेषतश्च पितरं गुरुं वा भूपतिं द्विजम् ॥ १२॥
रहःसुरतसंसक्तं नहि पश्येद्विचक्षणः ।
कामतः कोपतो वाऽपि यः पश्येत्सुरतोन्मुखम् ॥ १३॥
स्त्रीविच्छेदो भवेत्तस्य ध्रुवं सप्तसु जन्मसु ।
श्रोणीं वक्षःस्थलं वक्त्रं यः पश्यति परस्त्रियः ।
कामतोऽपि विमूढश्च सोऽन्धो भवति निश्चितम् ॥ १४॥
गणेशस्य वचः श्रुत्वा प्रहस्य भृगुनन्दनः ।
तमुवाच महाकोपान्निष्ठुरं वचनं मुने ॥ १५॥
परशराम उवाच
अहो श्रुतं किं वचनमपूर्वं नीतिसंयुतम् ।
इदमेवमहो नैवं श्रुतमीश्वरवक्त्रतः ॥ १६॥
श्रुतं श्रुतौ वाक्यमिदं कामिनां च विकारिणाम् ।
निर्विकारस्य च शिशोर्न दोषः कश्चिदेव हि ॥ १७॥
यास्याम्यन्तःपुरं भ्रातस्तव किं तिष्ठ बालक ।
यथादृष्टं करिष्यामि मत्कार्यं समयोचितम् ॥ १८॥
तवैव तातो माता चत्येवं नैव निरूपितम् ।
जगतां पितरौ तौ च पार्वतीपरमेश्वरौ ॥ १९॥
पार्वती स्त्री षुमाञ्छभुरिति कैर्न निरूपितः ।
सर्वरूपः शंकरश्च सर्वरूपा च पार्वती ॥२०॥
गुणातीतस्यका क्रीडा तद्‌भङ्‌गो वा कुतो विभो ।
क्रीडा लज्जा भीतिभङ्‌गो ग्राम्यस्यैव न चेशितुः ॥२१॥
स्तनन्धयं च मादृष्ट्‍वा पित्रोर्लज्जा कुतो भवेत् ।
लज्जायाश्च कुतोलज्जा लज्जेशस्य च सा कुतः ॥२२॥
लज्जा लज्जां किमाप्नोति तापं किं वा हुताशनः ।
शीतं शैत्यमहौभ्रातर्निदाघो दाहमेव च ॥२३॥
भीतेर्भीतिमवाप्नोति मृत्योर्मृत्युर्बिभेति किम् ।
कुतो ज्वरो ज्वरं हन्ति व्याधि व्याधिश्चजीर्यति ॥२४॥
संहर्तारं च संहर्ता कालः कालाद्‌बिभेति किम् ।
स्रष्टारं सृजते स्रष्टा पाता किं पाति ते मते ॥२५॥
क्षुत्क्षुधं समवाप्नोतितृष्णा तृष्णां प्रयाति किम् ।
निद्रा निद्रां च शोभां श्रीः शान्तिः शान्ति च ते मते ॥२६॥
पुष्टिः पुष्टिं किमाप्नोति तुष्टिस्तुष्टिं क्षमा क्षमाम् ।
आत्मनः परमात्माऽस्ति शक्तिः शक्त्या बिभेति किम् ॥२७॥
कामक्रोधौ लोभमोहौ स्वात्मनैते न बाधिताः ।
दया न बद्धा दयया नेच्छा बद्धेच्छया प्रभो ॥२८॥
ज्ञानबुद्ध्योः को विकारो जरां नो बाधते जरा ।
चिन्ता न चिन्तया ग्रस्ता चक्षुश्चक्षुर्न पश्यति ॥२९॥
हर्षो मुदं किं प्राप्नोति शोकं शोको न बाधते ।
का विपत्तिर्विपत्तेश्च संपत्तिः संपदः कुतः ॥३०॥
मेधाया धारणाशक्तिः स्मृतेर्वा स्मरणं कुतः ।
न दग्धः स्वप्रतापेन विवस्वानिति संमतः ॥३१॥
विपरीतमतो भ्रातस्त्वयैवाऽऽचारितोऽधुना ।
न श्रुतोऽयं गुरुमुखान्न दृष्टो न श्रुतौ श्रुतः ॥३२॥
इत्युक्त्वा चापि परशुरामः शश्वत्प्रहस्य सः ।
शीघ्रं गन्तुं मनश्चक्रे तद्‌गृहाभ्यन्तरं मुदा ॥३३॥
तच्च रामवचः श्रुत्वा जितक्रोधो गणेश्वरः ।
शुद्धसत्त्वस्वरूपश्च प्रहस्य तमुवाच ह ॥३४॥
गणपतिरुवाच
अज्ञानतिमिराच्छन्नो ज्ञानं प्राप्नोति तद्विदः ।
पितुर्भ्रातुर्मुखाज्ज्ञानं दुर्लभं भाग्यवाँल्लभेत् ॥३५॥
श्रुतं ज्ञानं विशिष्टं च ज्ञानिनामपि दुर्लभम् ।
किंचिन्मे त्वं मन्दबुद्धेः शृणु भ्रतर्निवेदनम् ॥३६॥
यो निर्गुणः स निर्लिप्तः शक्तिभिर्नहि संयुतः ।
सिसृक्षुराश्रितः शक्त्या निर्गुणःसगुणो भवेत् ॥३७॥
यावन्ति च शरीराणि भोगार्हाणि महामुने ।
प्राकृतानि च सर्वाणि विना श्रीकृष्णविग्रहम् ॥३८॥
ध्यायन्ति योगिनस्तं च शुद्धज्योतिः स्वरूपिणम् ।
हस्तपादादिरहितं निर्गुणं प्रकृतेः परम् ॥३९॥
वैष्णवास्तं नमस्यन्ति भक्तानुग्रहकारकम् ।
कुतो बभूव तन्त्योतिरहो तेजस्विना विना ॥४०॥
ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम् ।
द्विभुजं मुरलीहस्तं सस्मितं पीतवाससम् ॥४१॥
अतीवामूल्यसद्‌रत्‍नभूषणैश्च विभूषितम् ।
ज्योतिरभ्यन्तरे मूर्तिं पश्यन्ति कृपया विभोः ॥४२॥
तदा दास्ये नियुक्तास्ते भवन्त्येवेश्वरेच्छया ।
योगस्तपो वा दास्यस्य कलां नार्हति षोडशीम् ॥४३॥
यदा सृष्ट्यन्मुखः कृष्णः ससृजे प्रकृतिं मुदा ।
तद्योनौ ह्यर्पितं वीर्यं वीर्याड्‌डिम्भो बभूव ह ॥४४॥
दिव्येन लक्षवर्षेण गर्भाड्‌डिम्भो विनिर्गतः ।
तदा बभूव निःश्वासस्ततो वायुर्बभूव ह ॥४५॥
निःश्वासेन समं भ्रातर्मुखबिन्दुर्विनिर्गतः ।
ततो बभूव सहसा जलराशिर्हरेः पुरः ॥४६॥
तज्जले च स्थितो डिम्भो दिव्यवर्षाणि लक्षकम् ।
ततो बभूव सहसा विश्वाधारो महाविराट् ॥४७॥
यावन्ति गात्रलोमानि तस्य सन्ति महात्मनः ।
ब्रह्माण्डानि च तावन्ति विद्यमानानि निश्चितम् ॥४८॥
तत्रैव प्रतिविध्यण्डे ब्रह्मविष्णुमहेश्वराः ।
देवा नराश्च मुनयो विद्यमानाश्चराचराः ॥४९॥
महाविराडाश्रयश्च सर्वस्य च जनस्य च ।
निःश्वासवायुर्भगवान्बभूव श्रीहरेर्मुने ॥५०॥
महाविष्णुश्च कलया ततः क्षुद्रविराडभूत् ।
तन्नाभिकमले ब्रह्मा शंकरस्तल्ललाटजः ॥५ १॥
विष्णुस्तदंशः पाता यः श्वेतद्वीपनिवासकृत् ।
एवं ते प्रतिविध्यण्डे ब्रह्मविष्णुमहेश्वराः ॥५२॥
स्वयं च स्वांशकलया नानामूर्तिधरो हरिः ।
तदाऽभवच्च सगुणः सर्वशस्तियुतस्तदा ॥५३॥
कथं लज्जादिरहितः स च स्वेच्छामयो महान् ।
सर्वदा सर्वभोगार्हः सर्वशक्तिसमन्वितः ॥५४॥
लज्जा नास्त्येव लज्जायामतोऽयं सर्वसंमतः ।
या च लज्जावती देवी तस्या लज्जा कुतो गता ॥५५॥
सर्वशक्तिमती दुर्गा प्रकृत्या सा च शैलजा ।
तस्या लज्जादयः सन्ति सर्वदा सर्वसंमताः ॥५६॥
पञ्चधा प्रकृतिर्या च श्रीकृष्णस्य बभूव ह ।
राधा पद्मा च सावित्री दुर्गा देवी सरस्वती ॥५७॥
प्राणाधिष्ठातृदेवी या कृष्णस्य परमात्मनः ।
प्राणाधिका प्रिया सा च राधाऽऽस्ते तस्य वक्षसि ॥५८॥
विद्याधिष्ठातृदेवी या सावित्री ब्रह्मणः प्रिया ।
लक्ष्मीर्नारायणस्यैव सर्वसंपत्स्वरूपिणी ॥५९॥
सरस्वती द्विधा भूत्वा कृष्णस्य मुखनिर्गता ।
सावित्री ब्रह्मणः कान्ता स्वयं नारायणस्य च ॥६०॥
बुद्ध्यधिष्ठातृदेवी या ज्ञानसूः शक्तिसंयुता ।
सा दुर्गा शूलिनः कान्ता तस्या लज्जा कुतो गता ॥६१॥
प्रकृतिः पञ्चधा भ्रातर्गोलोके च बभूव ह ।
इमाः प्रधानाः कलया बभूवुर्नैकधा यतः ॥६२॥
विप्रेन्द्र नित्यं वैकुण्ठं ब्रह्माण्डात्परमुच्यते ।
अविनाशि स्थलं शश्वल्लये प्राकृतिके ध्रुवम् ॥६३॥
तत्र नारायणो देवः कृष्णार्धांशश्चतुर्भुजः ।
वनमाली पीतवासाः शक्त्या वै पद्मया सह ॥६४॥
स्वयं कृष्णश्च गोलोके द्विभुजः श्यामसुन्दरः ।
सस्मितो मुरलीहस्तो राधावक्षः स्थलस्थितः ॥६५॥
शश्वद्‌गोगोपगोपीभिः संयुक्तो गोपरूपधृत् ।
परिपूर्णतमः श्रीमान्निर्गुणः प्रकृतेः परः ॥६६॥
स्वेच्छामयः स्वतन्त्रस्तु परमानन्दरूपधृत् ।
सुराः कलोद्‌भवा यस्य षोडशांशो महाविराट् ॥६७॥
यतो भवन्ति विश्वानि स्थूलसूक्ष्मादिकानि च ।
पुनस्तत्र प्रलीयन्त एवमेव मुहुर्मुहुः ॥६८॥
गोलोक ऊर्ध्वं वैकुण्ठात्पञ्चाशत्कोटियोजनः ।
नास्ति लोकस्तदूर्ध्वं च नास्ति कृष्णात्परः प्रभुः ॥६९॥
इदं श्रुतं शभुवक्त्रान्मया ते कथितं द्विज ।
क्षणं तिष्ठाधुना भ्रातरीश्वरः सुरतोन्मुखः ॥७०॥
इति श्रीब्रह्मवैवर्त महापुराणे गणपतिखण्डे
नारदनारायणसंवादे गणेशपरशुरामसंवादो
नामद्विचत्वारिंशोऽध्यायः ॥४२॥


GO TOP