श्रीगर्गसंहिता

विज्ञानखण्डः - नवमोऽध्यायः

महापूजाप्रकारकथनम् -


श्रीव्यास उवाच -
उपचारस्य मंत्राणि वेदोक्तानि शुभानि च ॥
तुभ्यं वक्ष्यामि राजेंद्र शृणुष्वैकाग्रमानसः ॥१॥
अथावाहनम्
गोलोकधामाधिपते रमापते
     गोविंद दामोदर दीनवत्सल ॥
राधापते माधव सात्वतां पते
     सिंहासनेऽस्मिन्मम संमुखो भव ॥२॥
अथासनम्
श्रीपद्मरागस्फुरदूर्ध्वपृष्ठं
     महार्हवैदूर्यखचित्पदाब्जम् ॥
वैकुण्ठ वैकुण्ठपते गृहाण
     पीतं तडिद्धाटककुम्भखण्डम् ॥३॥
अथ पाद्यम्
परं स्थितं निर्मलरौक्मपात्रे
     समाहृतं बिंदुसरोवराद्धि ॥
योगेश वेदेश जगन्निवास
     गृहाण पाद्यं प्रणमामि पादौ ॥४॥
अथ अर्घ्यम्
जलजचम्पकपुष्पसमन्वितं
     विमलमर्घ्यमनर्घदरस्थितम् ॥
प्रतिगृहाण रमारमण प्रभो
     यदुपते यदुनाथ यदूत्तम ॥५॥
अथ स्नानम्
काश्मीरपाटीरविमिश्रितेन
     सुमल्लिकोशीरवता जलेन ॥
स्नानं कुरु त्वं यदुनाथ देव
     गोविंद गोपालक तीर्थपाद ॥६॥
अथ मधुपर्कस्नानम्
मध्याह्नचंद्रार्कभवं मलापहं
     सितांगसंपर्कमनोहरं परम् ॥
गृहाण विष्णो मधुपर्कमेनं
     संदृश्य पीतांबर सात्वतां पते ॥७॥
अथ वस्त्रम्
विभो सर्वतः प्रस्फुरत्प्रोज्ज्वलं च
     स्फुरद्‌रश्मिरम्यं परं दुर्लभं च ॥
स्वतो निर्मितं पद्मकिंजल्कवर्णं
     गृहणांबरं देव पीतांबराख्यम् ॥८॥
अथ यज्ञोपवीतम्
सुवर्णाभमापीतवर्णं सुमंत्रैः
     परं प्रोक्षितं वेदविन्निर्मितं च ॥
शुभं पंचकार्येषु नैमित्तिकेषु
     प्रभो यज्ञ यज्ञोपवीतं गृहाण ॥९॥
अथ भूषणम्
कनकरत्‍नमयं मयनिर्मितं
     मदनरुक्कदनं सदनं रुचाम् ॥
उषसि पूषसुवर्णविभूषणं
     सकललोकविभूषण गृह्यताम् ॥१०॥
अथ गंधम्
संध्येंदुशोभं बहुमंगलं श्री-
     काश्मीरपाटीरकपंकयुक्तम् ॥
स्वमंडनं गन्धचयं गृहाण
     समस्तभूमण्डलभारहारिन् ॥११॥
अथाक्षतान्
ब्रह्मावर्ते ब्रह्मणा पूर्वमुप्तान्
     ब्राह्मैस्तोयैः सिंचितान्विष्णुना च ॥
रुद्रेणाराद्‌रक्षितान् राक्षसेभ्यः
     साक्षाद्‍भूमन्नक्षतांस्त्वं गृहाण ॥१२॥
अथ पुष्पाणि
मन्दारसन्तानकपारिजात-
     कल्पद्रुमश्रीहरिचन्दनानाम् ॥
गृहाण पुष्पाणि हरे तुलस्या
     मिश्राणि साक्षान्नवमंजरीभिः ॥१३॥
अथ धूपम्
लवंगपाटीरजचूर्णमिश्रं
     मनुष्यदेवासुरसौख्यदं च ॥
सद्यः सुगंधीकृतहर्म्यदेशं
     द्वारावतीभूप गृहाण धूपम् ॥१४॥
अथ दीपम्
तमोहारिणं ज्ञानमूर्तिं मनोज्ञं
     लसद्वर्तिकर्पूरपूरं गवाज्यम् ॥
जगन्नाथ देव प्रभो विश्वदीप
     स्फुरज्ज्योतिषं दीपमुख्यं गृहाण ॥१५॥
अथ नैवेद्यम्
रसैः शरैर्भेदविधिव्यवस्थितं
     रसै रसाढ्यं च यशोमतीकृतम् ॥
गृहाण नैवेद्यमिदं सुरोचकं
     गव्यामृतं सुन्दर नन्दनन्दन ॥१६॥
अथ जलम्
गंगोत्तरीवेगबलात्समुद्‍धृतं
     सुवर्णपात्रेण हिमांशुशीतलम् ॥
सुनिर्मलाभं ह्यमृतोपमं जलं
     गृहाण राधावर भक्तवत्सल ॥१७॥
अथाचमनम्
राधापते श्रीविरजापते प्रभो
     श्रियः पते सर्वपते च भूपते ॥
कंकोलजातीफलपुष्पवासितं
     परं गृहाणाचमनं दयानिधे ॥१८॥
अथ तांबूलम्
जातीफलैलासुलवंगनाग-
     वल्लीदलैः पूगफलैश्च संयुतम् ॥
मुक्तासुधाखादिरसारयुक्तं
     गृहाण तांबूलमिदं रमेश ॥१९॥
अथ दक्षिणा
नाकपालवसुपालमौलिभि-
     र्वंदितांघ्रियुगल प्रभो हरे ॥
दक्षिणां परिगृहाण माधव
     लोकदक्ष वरदक्षिणाय ते ॥२०॥
अथ नीराजनम्
प्रस्फुरत्परमदीप्तिमंगलं
     गोधृताक्तनवपंचवर्तिकम् ॥
आर्तिकं परिगृहाण चार्तिहन्
     पुण्यकीर्तिविशदीकृतावने ॥२१॥
अथ नमस्कारः
नमोऽस्त्वनंताय सहस्रमूर्तये
     सहस्रपादाक्षिशिरोरुबाहवे ॥
सहस्रनाम्ने पुरुषाय शाश्वते
     सहस्रकोटीयुगधारिणे नमः ॥२२॥
अथ प्रदक्षिणा
समस्ततीर्थयज्ञदानपूर्तकादिजं फलम् ॥
लभेत्परस्य शाश्वतं करोति यः प्रदक्षिणाम् ॥२३॥
अथ प्रार्थना
हरे मत्समःपातकी नास्ति भूमौ
     तथा त्वत्समो नास्ति पापापहारी ॥
इति त्वं च मत्वा जगन्नाथ देव
     यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥२४॥
अथ स्तुतिः
संज्ञानमात्रं सदसत्परं मह-
     च्छश्वत्प्रशांतं विभवं समं महत् ॥
त्वां ब्रह्म वंदे हि सुदुर्गमं परं
     सदा स्वधाम्ना परिभूतकैतवम् ॥२५॥
एवं संपूज्य देवेशमेभिर्मंत्रैर्महामते ॥
प्रणम्य विष्णुं सर्वांगपूजां कुर्यात्प्रयत्‍नतः ॥२६॥
ॐ नमो नारायणाय पुरुषाय महात्मने ॥
विशुद्धसत्वधीस्थाय महाहंसाय धीमही ॥२७॥
इति मंत्रेण प्राणायामं कृत्वा
ॐ विष्णवे मधुसूदनाय वामनाय त्रिविक्रमाय
श्रीधराय हृषीकेशाय पद्मनाभाय दामोदराय
संकर्षणाय वासुदेवाय प्रद्युम्नाय अनिरुद्धाय
अधोक्षजाय पुरुषोत्तमाय श्रीकृष्णाय नमः ॥
इति पादगुल्फजानूरुकट्युदरपृष्ठभुजाकंधरकर्ण-
नासिकाधरनेत्रशिरःसु पृथक् पृथक् पूजयामीति
सर्वाङ्गपूजां कुर्यात् ॥ तथा सखीसखशंखचक्रगदा-
पद्मासिधनुर्बाणहलमुसलादीन् तथा कौस्तुभवनमाला-
श्रीवत्सपीतांबरनीलांबरवंशीवेत्रादीन् तथा
तालांकगरुडांकरथदारुकसुमतिसारथिगरुड-
कुमुदनंदसुनंदचंडमहाबलकुमुदाक्षादीन् ॥
प्रणवपूर्वेण चतुर्थ्यन्तेन नमःसंयुक्तेन नाम्ना
तथा विष्वक्सेनशिवविधिदुर्गाविनायकदिक्पाल-
वरुणनवग्रहमातृकादीन्मंत्रैः पूजयेत् ॥
ॐ नमो वासुदेवाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥२८॥
इति मंत्रेण शतमाहुतीर्जुहुयात् ॥
देवं प्रदक्षीणीकृत्य महाभोगं निधाय च ॥
प्रणमेद्दंडवद्‍भूमौ मंत्रमेतमुदीरयेत् ॥२९॥
ध्येयं सदापरिभवघ्नमभीष्टदोऽहं
     तीर्थास्पदं शिवविरंचिनुतं शरण्यम् ॥
भृत्यार्तिहन् प्रणतपाल भवाब्धिपोतं
     वंदे महापुरुष ते चरणारविंदम् ॥३०॥
इति नत्वा हरिM राजन्पुनर्नीराजनं हरेः ॥
कारयेद्विधिवद्‌भक्तो हरिभक्तजनैः सह ॥३१॥
घटीवाद्यरणद्‍घण्टाकांस्यवीणादिकीचकैः ॥
करतालमृदङ्गाद्यैः कीर्तनं कारयेद्‍बुधः ॥३२॥
नृत्यन्ति श्रीहरेरग्रे भक्ता वै प्रेमविह्वलाः ॥
जयध्वनिसमायुक्ताः सत्कथागानतत्पराः ॥३३॥
पुनः प्रभुं नमस्कृत्य मंदिरे तपनोज्ज्वले ॥
शयनं कारयेत्सम्यक् श्रीकृष्णस्य महात्मनः ॥३४॥
एवं करोति श्रीकृष्णसेवां यो लग्नमानसः ॥
प्रणमंति च तं राजन्देवताः स्वर्गसंभवाः ॥३५॥
सोऽपि राजेन्द्र नाकेऽपि पदं धृत्वा हरेर्जनः ॥
अंते याति परं धाम गोलोकं योगिदुर्लभम् ॥३६॥
इति श्रीकृष्णसेवाया विधानं वर्णितं मया ॥
चतुःपदार्थदं नॄणां किं भूयः श्रोतुमिच्छसि ॥३७॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे
श्रीकृष्णसेवाविधानवर्णनं नाम नवमोऽध्यायः ॥९॥

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥


GO TOP