| 
 
 श्रीमद्देवीभागवत महापुराण देवीमाहात्म्य
 तृतीयोऽध्यायः
 
[ Right click to 'save audio as' for downloading Audio ] 
 देवीभागवत-नवाहश्रवणाद् इलायाः पुंस्त्वप्राप्तिवर्णनम् - 
सूत उवाच अथेतिहासमन्यच्च शृणुध्वं मुनिसत्तमाः ।
 देवीभागवतस्यास्य माहात्म्यं यत्र गीयते ॥ १ ॥
 एकदा कुम्भयोनिस्तु लोपामुद्रापतिर्मुनिः ।
 गत्वा कुमारमभ्यर्च्य पप्रच्छ विविधाः कथाः ॥ २ ॥
 स तस्मै भगवान् स्कन्दः कथयामास भूरिशः ।
 दानतीर्थव्रतादीनां माहात्म्योपचिताः कथाः ॥ ३ ॥
 वाराणस्याश्च माहात्म्यं मणिकर्णीभवं तथा ।
 गङ्गायाश्चापि तीर्थानां वर्णितं बहुविस्तरम् ॥ ४ ॥
 श्रुत्वाथ स मुनिः प्रीतः कुमारं भूरिवर्चसम् ।
 पुनः पप्रच्छ लोकानां हितार्थं कुम्भसम्भवः ॥ ५ ॥
 अगस्त्य उवाच
 भगवंस्तारकाराते देवीभागवतस्य तु ।
 माहात्म्यं श्रवणे तस्य विधिं चापि वद प्रभो ॥ ६ ॥
 देवीभागवतं नाम पुराणं परमोत्तमम् ।
 त्रैलोक्यजननी साक्षाद् गीयते यत्र शाश्वती ॥ ७ ॥
 स्कन्द उवाच
 श्रीभागवतमाहाम्य को वक्तुं विस्तरात् क्षमः ।
 शृणु संक्षेपतो ब्रह्मन् कथयिष्यामि साम्प्रतम् ॥ ८ ॥
 या नित्या सच्चिदानन्दरूपिणी जगदम्बिका ।
 साक्षात् समाश्रिता यत्र भुक्तिमुक्तिप्रदायिनी ॥ ९ ॥
 अतस्तद्वाङ्गमयी मूर्तिर्देवीभागवते मुने ।
 पठनाच्छ्रवणाद्यस्य न किञ्चिदिह दुर्लभम् ॥ १० ॥
 आसीद्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
 सोऽनपत्योऽकरोदिष्टिं वसिष्ठानुमतो नृपः ॥ ११ ॥
 होतारं प्रार्थयामास श्रद्धाथ दयिता मनोः ।
 कन्या भवतु मे ब्रह्मंस्तथोपायो विधीयताम् ॥ १२ ॥
 मनसा चिन्तयन् होता कन्यामेवाजुहोद्धविः ।
 ततस्तद्व्यभिचारेण कन्येला नाम चाभवत् ॥ १३ ॥
 अथ राजा सुतां दृष्ट्वा प्रोवाच विमना गुरुम् ।
 कथं सङ्कल्पवैषम्यमिह जातं प्रभो तव ॥ १४ ॥
 तच्छ्रुत्वा स मुनिर्दध्यौ ज्ञात्वा होतुर्व्यतिक्रमम् ।
 ईश्वरं शरणं यात इलायाः पुंस्त्वकाम्यया ॥ १५ ॥
 मुनेस्तपःप्रभावाच्च परेशानुग्रहात्तथा ।
 पश्यतां सर्वलोकानामिला पुरुषतामगात् ॥ १६ ॥
 गुरुणा कृतसंस्कारः सुद्युम्नोऽथ मनोः सुतः ।
 निधिर्बभूव विद्यानां सरितामिव सागरः ॥ १७ ॥
 अथ कालेन सुद्युम्नस्तारुण्यं समवाप्य च ।
 मृगयार्थं वनं यातो हयमारुह्य सैन्धवम् ॥ १८ ॥
 वनाद् वनान्तरं गच्छन् बहु बभ्राम सानुगः ।
 दैवादधस्ताद्धेमाद्रेः स कुमारो वनं ययौ ॥ १९ ॥
 कस्मिंश्चित् समये यत्र भार्ययापर्णया सह ।
 अरमद्देवदेवस्तु शङ्करो भगवान् मुदा ॥ २० ॥
 तदा तु मुनयस्तत्र शिवदर्शनलालसाः ।
 आजग्मुरथ तान् दृष्ट्वा गिरिजा व्रीडिताभवत् ॥ २१ ॥
 रममाणौ तु तौ दृष्ट्वा गिरिशौ संशितव्रताः ।
 निवृत्ता मुनयो जग्मुर्वैकुण्ठनिलयं तदा ॥ २२ ॥
 प्रियायाः प्रियमन्विच्छञ्छिवोऽरण्यं शशाप ह ।
 अद्यारभ्य विशेद्योऽत्र पुमान् योषिद् भवेदिति ॥ २३ ॥
 तत आरभ्य तं देशं पुरुषा वर्जयन्ति हि ।
 तत्र प्रविष्टः सुद्युम्नो बभूव प्रमदोत्तमा ॥ २४ ॥
 स्त्रीभूताननुगानश्वं वडवां वीक्ष्य विस्मितः ।
 अथ सा सुन्दरी योषा विचचार वने वने ॥ २५ ॥
 एकदा सा जगामाथ बुधस्याश्रमसन्निधौ ।
 दृष्ट्वा तां चारुसर्वाङ्गीं पीनोन्नतपयोधराम् ॥ २६ ॥
 बिम्बोष्ठीं कुन्ददशनां सुमुखीमुत्पलेक्षणाम् ।
 अनङ्गशरविद्धाङ्गश्चकमे भगवान् बुधः ॥ २७ ॥
 सापि तं चकमे सुभ्रूः कुमारं सोमनन्दनम् ।
 ततस्तस्याश्रमेऽवात्सीद्रममाणा बुधेन सा ॥ २८ ॥
 अथ कालेन कियता पुरूरवसमात्मजम् ।
 स तस्यां जनयामास मित्रावरुणसम्भव ॥ २९ ॥
 अथ वर्षेषु यातेषु कदाचित् सा बुधाश्रमे ।
 स्मृत्वा स्वं पूर्ववृत्तान्तं दुःखिता निर्जगाम ह ॥ ३० ॥
 
 
गुरोरथाश्रमं गत्वा वसिष्ठस्य प्रणम्य तम् । निवेद्य वृत्तं शरणं ययौ पुंस्त्वमभीप्सती ॥ ३१ ॥
 वसिष्ठो ज्ञातवृत्तान्तो गत्वा कैलासपर्वतम् ।
 सम्पूज्य शम्भुं तुष्टाव भक्त्या परमया युतः ॥ ३२ ॥
 वसिष्ठ उवाच
 नमो नमः शिवायास्तु शङ्कराय कपर्दिने ।
 गिरिजार्धाङ्गदेहाय नमस्ते चन्द्रमौलये ॥ ३३ ॥
 मृडाय सुखदात्रे ते नमः कैलासवासिने ।
 नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने ॥ ३४ ॥
 शिवाय शिवरूपाय प्रपन्नभयहारिणे ।
 नमो वृषभवाहाय शरण्याय परात्मने ॥ ३५ ॥
 ब्रह्मविष्ण्वीशरूपाय सर्गस्थितिलयेषु च ।
 नमो देवाधिदेवाय वरदाय पुरारये ॥ ३६ ॥
 यज्ञरूपाय यजतां फलदात्रे नमो नमः ।
 गङ्गाधराय सूर्येन्दुशिखिनेत्राय ते नमः ॥ ३७ ॥
 एवं स्तुतः स भगवान् प्रादुरासीज्जगत्पतिः ।
 वृषारूढोऽम्बिकोपेतः कोटिसूर्यसमप्रभः ॥ ३८
 रजताचलसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ।
 प्रणतं परितुष्टात्मा प्रोवाच मुनिसत्तमम् ॥ ३९ ॥
 श्रीभगवानुवाच
 वरं वरय विप्रर्षे यत्ते मनसि वर्तते ।
 इत्युक्तस्तं प्रणम्येलापुंस्त्वमभ्यर्थयन्मुनिः ॥ ४० ॥
 अथ प्रसन्नो भगवानुवाच मुनिसत्तमम् ।
 मासं पुमान् स भविता मासं नारी भविष्यति ॥ ४१ ॥
 इति प्राप्य वरं शम्भोर्महर्षिर्जगदम्बिकाम् ।
 वरदानोन्मुखी देवीं प्रणनाम महेश्वरीम् ॥ ४२ ॥
 कोटिचन्द्रकलाकान्तिं सुस्मितां परिपूज्य च ।
 तुष्टाव भक्त्या सततमिलायाः पुंस्त्वकाम्यया ॥ ४३ ॥
 जय देवि महादेवि भक्तानुग्रहकारिणि ।
 जय सर्वसुराराध्ये जयानन्तगुणालये ॥ ४४ ॥
 नमो नमस्ते देवेशि शरणागतवत्सले ।
 जय दुर्गे दुःखहन्त्रि दुष्टदैत्यनिषूदिनि ॥ ४५ ॥
 भक्तिगम्ये महामाये नमस्ते जगदम्बिके ।
 संसारसागरोत्तारपोतीभूतपदाम्बुजे ॥ ४६ ॥
 ब्रह्मादयोऽपि विबुधास्त्वत्पादाम्बुजसेवया ।
 विश्वसर्गस्थितिलयप्रभुत्वं समवाप्नुयुः ॥ ४७ ॥
 प्रसन्ना भव देवेशि चतुर्वर्गप्रदायिनि ।
 कस्त्वां स्तोतुं क्षमो देवि केवलं प्रणतोऽस्थहम् ॥ ४८ ॥
 एवं स्तुता भगवती दुर्गा नारायणी परा ।
 भक्त्या वसिष्ठमुनिना प्रसन्ना तत्क्षणादभूत् ॥ ४९ ॥
 तदोवाच महादेवी प्रणतार्तिहरी मुनिम् ।
 सुद्युम्नभवनं गत्वा कुरु भक्त्या मदर्चनम् ॥ ५० ॥
 सुद्युनं श्रावय प्रीत्या पुराण मत्प्रियङ्करम् ।
 देवीभागवतं नाम नवाहोभिर्द्विजोत्तम ॥ ५१ ॥
 श्रवणादेव सततं पुंस्त्वमस्य भविष्यति ।
 इत्युक्त्या च तिरोधानं गच्छतः स्म शिवेश्वरौ ॥ ५२ ॥
 वसिष्ठस्तां दिशं नत्वा समागत्याश्रमं निजम् ।
 समाहूय च सुद्युम्नं देव्याराधनमादिशत् ॥ ५३ ॥
 आश्विनस्य सिते पक्षे सम्पूज्य जगदम्बिकाम् ।
 नवरात्रविधानेन श्रावयामास भूपतिम् ॥ ५४ ॥
 श्रुत्वा भक्त्यापि सुद्युम्नः श्रीमद्भागवतामृतम् ।
 प्रणम्याभ्यर्च्य च गुरुं लेभे पुंस्त्वं निरन्तरम् ॥ ५५ ॥
 राज्यासनेऽभिषिक्तस्तु वसिष्ठेन महर्षिणा ।
 भुवं शशास धर्मेण प्रजाश्चैवानुरञ्जयन् ॥ ५६ ॥
 ईजे च विविधैर्यज्ञैः सम्पूर्णवरदक्षिणैः ।
 पुत्रेषु राज्यं सन्दिश्य प्राप देव्याः सलोकताम् ॥ ५७ ॥
 इति कथितमशेषं सेतिहासं च विप्रा
 यदि पठति सुभक्त्या मानवो वा शृणोति ।
 स इह सकलकामान् प्राप्य देव्याः प्रसादात्
 परममृतमथान्ते याति देव्याः सलोकम् ॥ ५८ ॥
 इति श्रीस्कन्दयुराणे मानसखण्डे श्रीमद्देवीभागवतमाहाम्ये
 देवीभागवत-नवाहश्रवणाद् इलायाः
 पुंस्त्वप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥
 
 
 
 GO TOP 
 
 |